Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 229
________________ परिशिष्ट-१ ] चतुर्थोऽध्यायः [ १०५ 卐 मूलसूत्रम् नारकाणां च द्वितीयादिषु ॥ ४-४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ।। ४-४४ ॥ * तस्याधारस्थानम्(१) सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहन्नेणं, दसवास सहस्सिया ॥ १६० ॥ तिण्णेव सागरा ऊ, उक्कोसेण वियाहिया । दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६१ ॥ [ उत्तराध्ययन सूत्र अध्ययन ३६ ] (२) एवं जा जा पुवस्स उक्कोसठिई अस्थि तानो तानो परमो परमो जहण्णठिई अव्वा । [ समन्वयकार ] 卐 मूलसूत्रम् भवनेषु च ॥ ४-४५ ॥ * तस्याधारस्थानम्भोमेज्जाणं जहण्णेरणं, दसवाससहस्सिया। [ उत्तराध्ययन सूत्र, अध्ययन-३६ गाथा-२१७ ] 卐 मूलसूत्रम् व्यन्तराणां च ॥ ४-४६ ॥ परा पल्योपमम् ॥ ४-४७ ॥ * तस्याधारस्थानम् वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेरणं वसवाससहस्साइं उक्कोसेणं पलिप्रोवमं । [ प्रज्ञापना० स्थितिपद-४ ]

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264