________________
परिशिष्ट-१ ]
चतुर्थोऽध्यायः
[
१०५
卐 मूलसूत्रम्
नारकाणां च द्वितीयादिषु ॥ ४-४३ ॥
दशवर्षसहस्राणि प्रथमायाम् ।। ४-४४ ॥ * तस्याधारस्थानम्(१) सागरोवममेगं तु, उक्कोसेण वियाहिया ।
पढमाए जहन्नेणं, दसवास सहस्सिया ॥ १६० ॥ तिण्णेव सागरा ऊ, उक्कोसेण वियाहिया । दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६१ ॥
[ उत्तराध्ययन सूत्र अध्ययन ३६ ] (२) एवं जा जा पुवस्स उक्कोसठिई अस्थि तानो तानो परमो परमो जहण्णठिई अव्वा ।
[ समन्वयकार ] 卐 मूलसूत्रम्
भवनेषु च ॥ ४-४५ ॥ * तस्याधारस्थानम्भोमेज्जाणं जहण्णेरणं, दसवाससहस्सिया।
[ उत्तराध्ययन सूत्र, अध्ययन-३६ गाथा-२१७ ]
卐 मूलसूत्रम्
व्यन्तराणां च ॥ ४-४६ ॥
परा पल्योपमम् ॥ ४-४७ ॥ * तस्याधारस्थानम्
वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेरणं वसवाससहस्साइं उक्कोसेणं पलिप्रोवमं ।
[ प्रज्ञापना० स्थितिपद-४ ]