SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ 卐 मूलसूत्रम् ज्योतिष्कारणामधिकम् ॥ ४-४८ ॥ ग्रहाणामेकम् ॥ ४-४६ ॥ नक्षत्राणामर्धम् ॥ ४-५० ॥ तारकाणां चतुर्भागः ॥ ४-५१ ॥ जघन्या त्वष्टभागः ॥ ४-५२ ॥ चतुर्भागः शेषाणाम् ॥ ४-५३ ॥ * तस्याधारस्थानम्(१) पलिनोवममेगं तु, वासलक्खेण साहियं । पलिग्रोवमट्ठभागो, जोइसेसु जहन्निया ॥ २१६ ॥ [ उत्तराध्ययन-३६ ] (२) लोगंतिकदेवाणं जहण्णमणुक्कोसेणं , अटुसागरोवमाइं ठिदि पण्णत्ता। स्था. स्थान ८ सू. ६२३, व्याख्या. श.६ उ.५] ॥ इतिश्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्याये संगृहीते जैनागमप्रमाण रूप-प्राधारस्थानानि समाप्तम् ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy