________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
卐 मूलसूत्रम्
ज्योतिष्कारणामधिकम् ॥ ४-४८ ॥ ग्रहाणामेकम् ॥ ४-४६ ॥ नक्षत्राणामर्धम् ॥ ४-५० ॥ तारकाणां चतुर्भागः ॥ ४-५१ ॥ जघन्या त्वष्टभागः ॥ ४-५२ ॥
चतुर्भागः शेषाणाम् ॥ ४-५३ ॥ * तस्याधारस्थानम्(१) पलिनोवममेगं तु, वासलक्खेण साहियं । पलिग्रोवमट्ठभागो, जोइसेसु जहन्निया ॥ २१६ ॥
[ उत्तराध्ययन-३६ ] (२) लोगंतिकदेवाणं जहण्णमणुक्कोसेणं ,
अटुसागरोवमाइं ठिदि पण्णत्ता।
स्था. स्थान ८ सू. ६२३, व्याख्या. श.६ उ.५]
॥ इतिश्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्याये संगृहीते जैनागमप्रमाण
रूप-प्राधारस्थानानि समाप्तम् ॥