________________
परिशिष्ट-२
Vevomyamseveme
चतुर्थाध्यायस्य * सूत्रानुक्रमणिका *
सूत्र
पृष्ठ
सूत्राङ्क १. देवाश्चतुनिकायाः ।। ४-१ ।। २. तृतीयः पीतलेश्यः ।। ४-२ ।। ३. दशा-ऽष्ट-पञ्च-द्वादश-विकल्पा: कल्पोपपन्न-पर्यन्ताः ॥ ४-३ ।। ४. इन्द्र-सामानिक-त्रायस्त्रिश-पारिषद्या-ऽऽत्मरक्ष-लोकपालाऽनीक
प्रकीर्णकाऽऽभियोग्य-किल्बिषिकाश्चैकशः ।। ४-४ ।। ५. त्रायस्त्रिश-लोकपालवा व्यन्तर-ज्योतिष्काः ।। ४-५ ।।
पूर्वयोर्दीन्द्राः ।। ४-६ ।। ७. पीतान्तलेश्याः ।। ४-७ ।। ८. कायप्रवीचारा पा ऐशानात् ।। ४-८ ।। ६. शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा द्वयोद्धयोः ।। ४-६ ।। १०. परेऽप्रवीचाराः ।। ४-१० ।। भवनवासिनोऽसुरनाग विद्युत्सुपर्णाग्निवातस्तनितोदधि
द्वीपदिक्कुमाराः ॥ ४-११ ॥ १२. व्यन्तराः किन्नर-किंपुरुष-महोरग-गन्धर्व-यक्ष
राक्षस-भूत-पिशाचाः ।। ४-१२ ।। ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रह-नक्षत्र-प्रकीर्णतारकाश्च ।। ४-१३ ।।। १४. मेरुप्रदक्षिणा नित्यगतयो नृलोके ।। ४-१४ ।। १५. तत्कृतः कालविभागः ॥ ४-१५ ।। १६. बहिरवस्थिताः ॥ ४-१६ ॥ १७. वैमानिकाः ।। ४-१७ ॥ १८. कल्पोपपन्नाः कल्पातीताश्च ॥ ४-१८ ।।
१३.