________________
१०८ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-२ पृष्ठ सं.
३८
सूत्राङ्क
सूत्र १६. उपर्युपरि ।। ४-१६ ।। २०. सौधर्मेशान-सनत्कुमार-माहेन्द्र ब्रह्मलोक-लान्तक-महाशुक्र
सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रेवेयकेषु विजय-वैजयन्त-जयन्ता-ऽपराजितेषु
सर्वार्थसिद्धे च ।। ४-२० ॥ २१. स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियाऽवधि
विषयतोऽधिकाः ।। ४-२१ ।। २२. गति-शरीर-परिग्रहाभिमानतो हीनाः ।। ४-२२ ।। २३. पीत-पद्म-शुक्ललेश्या द्वि-त्रि-शेषेषु ।। ४-२३ ।। २४. प्राग्वेयकेभ्यः कल्पाः ।। ४-२४ ।। २५. ब्रह्मलोकालया लोकान्तिकाः ॥ ४-२५ ।। २६. सारस्वता-ऽऽदित्य-वह न्यरुण-गर्दतोय-तुषिता-ऽव्याबाध
मरुतोऽरिष्टाश्च ।।४-२६ ॥
३०.
२७. विजयादिषु द्विचरमाः ॥ ४-२७ ।। २८. औपपातिक-मनुष्येभ्यः शेषास्तिर्यग् योनयः ।। ४-२८ ।। २६. स्थितिः ।। ४-२६ ।।
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ।। ४-३० ॥ ३१. शेषाणां पादोने ।। ४-३१॥ ३२. असुरेन्द्रयोः सागरोपममधिकं च ।। ४-३२ ।। ३३. सौधर्मादिषु यथाक्रमम् ।। ४-३३ ।। ३४. सागरोपमे ॥४-३४ ।। ३५. अधिके च ।। ४-३५ ।।
सप्त सनत्कुमारे ।। ४-३६ ॥ ३७. विशेष-त्रि-सप्त-दशैकादश-त्रयोदश
पञ्चदशभिरधिकानि च ।। ४-३७ ।।
३६.