________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
* तस्याधारस्थानम्
कतिविहाणं भंते ! परियारणा पण्णत्ता ? गोयमा ! पञ्चविहा पण्णत्ता, तं जहा-कायपरियारणा, फासपरियारणा, रूवपरियारणा, सद्दपरियारणा, मरणपरियारणा .....भवरणवासि वाणमंतरजोतिसि सोहम्मीसारणेसु कप्पेसु देवा कायपरियारणा, सणंकुमारमाहिदेसु कप्पेसु देवा फासपरियारणा, बंभलोयलंतगेसु कप्पेसु देवा रूवपरियारणा, महासुकसहस्सारेसु कप्पेसु देवा सद्दपरियारणा, प्राणयपारणयारणअच्चुएसु देवा मणपरियारणा, गवेज्जग अणुत्तरोववाइया देवा अपरियारगा।
[प्रज्ञापना पद ३४ प्रचारणाविपय स्था. स्थान २, उ. ४, सू. ११६] 卐 मूलसूत्रम्
भवनवासिनोऽसुरनागविद्युतसुवर्णाग्नि-वातस्तनितोदधिद्वीपदिककुमाराः। ४-११ । * तस्याधारस्थानम्
भवरणवई दसविहा पण्णता, तं जहा-असुरकुमारा, नागकुमारा, सुवण्णकुमारा, विज्जुकुमारा, अग्गीकुमारा, दीवकुमारा, उदहिकुमारा, दिसाकुमारा, वाउकुमारा, थणियकुमारा।
[प्रज्ञापना प्रथमपद देवाधिकार] 卐 मूलसूत्रम्___ व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ४-१२ ॥ * तस्याधारस्थानम्
वारणमंतरा अट्टविहा पण्णत्ता, तं जहा-किण्णरा, किम्पुरिसा, महोरगा, गंधव्वा, जक्खा, रक्खसा, भूया, पिसाया।
[प्रज्ञापना प्रथमपद देवाधिकार]
मूलसूत्रम्___ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाच ॥ ४-१३ ॥ * तस्याधारस्थानम्जोइसिया पंचविहा पण्णत्ता, तं जहा-चंदा, सूरा, गहा, णक्खत्ता, तारा ।
[प्रज्ञापना प्रथमपद देवाधिकार]