Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गायन्तश्च हसन्तश्च नृत्यन्तो मृत्युदायकः । हस्ताद्धस्तं पृष्टहस्तं यच्छन्तो भयभञ्जनाः ॥१७॥ स्नानान्ते पतनपरा दोषमुच्छिष्टतां भयम् । कथयन्ति महापापं स्वादन्तो खाद्यमुत्तमाः ||१८|| जय जीव तथा नंद सुखं तिष्ठ स्थिरीभव । इत्यादि वचनं तेषां सर्ववाञ्छितदायकम् ॥१६॥ पत गच्छ म्रियस्वेति वचन दुःखदं पुनः । शुमा शुभकरी चेष्टा दुश्चेष्टैषा न शोभना ॥२०॥ तेषां च प्रतिमाः स्वर्ण-रूप्यरत्नविनिमिताः। धातुश्वेताश्ममययश्च स्वप्ने दृष्टाः सुखावहाः ॥२१॥ अस्थिकाष्ठदृषदन्त-लोहलेप्यक्षताश्च ताः । भग्ना व्यङ्गा दुःखकग ग्रन्थिमत्यो न शोभनाः॥२२।। स्वेदनिलोठरुदन-रक्तोद्गारस्मितान्विताः । गीतनृत्यकम्पयुक्ता मृत्य्वापदुःखदायकाः ॥२३॥ दुःस्थानकस्थिताः पूजा कान्ति प्रतिमा ध्रुवम् । अपूजा भ्रष्टगेहाश्च तद्भशं कथयन्ति ताः ॥२४॥ पितरो मृततुल्याश्च प्रहृष्टाः श्वेतवाससः । सभूषणाः शुभाचाराः स्वप्ने कुशलकारिण ॥२५।। स्युः श्राद्धकाक्षिणः क्षामा नग्ना वसनकारिणः । श्मशानवनमध्यस्था याचन्ते स्थानमात्मनः ॥२६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91