Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
Acharya Shri Kailassagarsuri Gyanmandir
॥२२॥
।
शुभम् ॥ २३ ॥
I
फलादिखादने नृणा - मचिन्तितधनागमः । नृखादने महीशस्त्रं पुण्यं स्याद्धिमखादने ॥ २० ॥ पीनश्वेताहतिभृतो नार्या आलिङ्गनं शुभम् । सुहृदालिङ्गनं श्रेष्टं नृपालिङ्गनमिष्टदम् ॥२१॥ आलिङ्गनं जीवतां च तैस्तैः प्रीतिकरं परम् । लेपश्चन्दनविण्मूत्र -- दग्नामधिकलाभदः अगम्यागमनं श्लाध्यं विना शुकविरेचनैः मलिनास्वरतं विद्यात् सर्व स्त्रीसुरतं चुम्बनालिङ्गनरत - स्तनमर्दन कर्म --स्तनमर्दन कर्म यत् तन्नृर्णा शुभदं स्त्रीभि- यदि क्षरति नो बलम् ॥२४॥ देवीप्रसादजनकं लक्ष्मीवृद्धिसुखप्रदम् 1 बीजभ्रशं विना नारी - स्पर्शनालिङ्गनादिकम् ॥ २५॥ देहे नारीप्रवेशस्तु महाश्रीराज्यदायकः । पुष्पवृष्टिः पुष्पलाभः स्वर्णवस्त्रादिवर्पणम् ॥ २६ ॥ तत्र देहे स्वदेहे च सुखवृद्धिकरं परम् । देहस्य ज्वलने सौख्यं शय्यादिज्वलने तथा गृहस्य ज्वलने लक्ष्मी-ग्रमदाहे तटीशिता । ज्वलने सर्वदेशस्य महाराज्यं विनिर्दिशेत ॥ २८ ॥ वस्त्राणि चालयन्नृणामृण मुक्ति विनिर्दिशेत् । हस्तयोः चालने भोगान् पादशौचे च पूज्यताम् ॥ २६ ॥
॥२७॥
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91