Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खट्वाङ्गान्यपलीहीशाः सम्मुखानि फलं क्रमात् । शिरोऽर्तिचरणव्याधि-तुदपीडाप्रदानि तु ॥६१॥ संमुखा मृत्तिका गौरा शुभदा कृष्णमृत्तिका । तुच्छलामा कर्कराठ्या रजः सर्वत्र गर्हितम् ॥२॥ सर्व सजीकृतं शस्त्रं श्रेष्ठं शौनिकर्तिका । केशकर्तनमुख्यानि नापितास्त्राणि वर्जयेत् ॥६३॥ शाकपात्रं शुभं सर्व-माकलिंगवर्जितम् । घृतं दृष्टं श्रुतं श्रेष्ट तैलं द्वधापि कुत्सितम् ॥६॥ संपूर्णफलदं मत्स्य-द्वयं रहव उत्तमाः । एकस्तुच्छफलः शुल्क-मत्स्यो विफलदर्शनः ॥६॥ दीपोऽभिमुखः प्रथम-रात्रौ वांछितदायकः । निशाशेषे पुनस्तुच्छों-गनार्थे दीपिका शुभा ॥६६॥ दारुभागेऽनर्थदायी दीप्तेऽप्याद्रो न शोभनः । दुग्धं सर्वाधर्म वीणा तंत्रिका च शुभा भवेत् ॥६७॥ शद्रहस्तेऽर्धफलदा विप्रहस्ते तु शोभना । म्लेच्छहस्तगता वीणा विफलाकर्णिता शुभा ॥६॥ संमुखीनं शुभं वाद्यं मिलातोयं तु वर्जितम् । तुर्य पुनः श्रुतं दृष्टं शुभाशुभफलोदयम् ॥६६॥ सूर्यवंश्यानि कमला-न्येकद्वित्रिबहूनि वा । दिने कुशलकारीणि निशायामफलानि तु ॥७॥
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91