Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
वामादौ दक्षिणा पश्चात् सा प्रान्तेऽनर्थदायिनी । दक्षिणादौ ततो वामा भयदान्तेऽर्थसिद्धये ॥४॥ श्रेयसे तोरणारावा कन्यादानाय गच्छताम् । पूर्व वामा दक्षिणान्ते परलाभाय सम्मता ॥५॥ व्यत्ययात्परिणीतच टाल(वाह)यित्वा वरं परम् । सा वक्ति पदलाभार्थ वा मोच्चं गच्छती शुभा ॥ ६ ॥ नीचैर्यान्ती स्वरं कृत्वा न भव्या नीचलाभदा । जान्वधो गच्छती नीचा सोचगा भालमानतः ॥७॥ गच्छन्ती त्वरितं तूर्ण पूर्ण कुर्याच सा फलम् । उत्तमा उच्चगमना व्यत्यये व्यत्ययात्फलम् ॥८॥ उच्च दुच्चतरं यान्ती सात्मनो न फलोदया । आत्मोचानां फलं तस्याः केवलं कुशलाय सा ॥३॥ प्रवेशे सूर्यश्मिस्था वामे स्त्रीपक्षहानिदा । दक्षिणे नरपक्षे तु प्रवेशे दक्षिणा शुभा ॥१०॥ वामोद्वेगकरी प्रोक्ता यात्रायां जलवेश्मगा । वृत्तिप्रासादवृक्षादि-मध्यगा सा पुनः शुभा ॥११॥ निष्फलान्यत्र शकुनि-भूमिरावान्यलब्धये ।। निखातकार्यादन्यत्र कूपादिखनने शुभा ॥१२॥ सर्वकार्येषु हदती (१) दुष्टा भीतस्य सा शुभा । वृष्टयर्थ हदती सैव दुर्गा दुर्भिक्षकारिणी ॥१३॥
For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91