Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ नियोगिनः क्षत्रियस्य चेद् दुर्गा मस्तके विशेत् पदप्रतिष्टावश्यं स्याद् भूमिलाभः कुटुम्बिनः दत्ते भार्यामभार्यस्य सपत्नीदा पुनः स्त्रियः काको जनापवादं च शोकं वा मस्तके स्त्रियः शीर्षे नरस्योपविष्टः काको मृत्याद्यनर्थदः । तस्यैव मैथुनं दृष्ट्रं कष्टकुद्वत्सरावधि अकस्मात्तिलकं बाल-मपत्यं कुरुते यदि । यस्य तस्य समाख्याति शोकवार्ता दिनद्वयात् ॥ २४ ॥ अथ यस्य गृहभित्तौ ग्रहिलो बालश्च लिखति गेरुक्कया । महिष्यभिधानरूपे कष्टं तस्यापि जायेत । ॥ २१ ॥ 1 For Private and Personal Use Only ।। २२ ।। ॥ २३ ॥ ।। २५ ।। यस्य स्थानस्थितस्याग्रे दीप्तायामस्थिसञ्चयम् । शुनिर्विमुञ्चन् कष्टाय शान्तायामर्थसम्पदे ॥ २६ ॥ अहिरहिना सह युध्यन् भूपस्य कलिं करोति देहस्य | कष्टसार्था - नहियुद्धं दृष्टमचिरेण अपरस्य ॥ २७ ॥ युद्धं शत्रुपक्षतः ।। २८ ।। सर्पनकुलयो --- लभिदं स्वामिनस्त्वपरस्यापि व्यवसाय फलप्रदम् तदेव रोगिणो रोगं क्षुधार्त्तस्य क्षुधं तथा बन्धनं तस्करस्यापि विनिहन्ति क्षणादपि ॥ २६ ॥ I नकुलद्वयस्य स्वस्थस्यातिथिसङ्गमम् । युद्धं अस्वस्थस्य भयं दद्याच्छ्रन्यायां दिशि निष्फलम् ॥ ३० ॥ I

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91