Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृष्णाहिमोचन गेहे तत्स्वामिपुरुषार्तिदम् । स्त्रीशय्यायामुपविशन् सत्पत्नी स प्रयच्छति ॥११॥ शय्याविशंती सर्पिणी स्वामिनो घातिनी मता । रथोद्ध्वं भूपयात्रादौ विमुखा जयदा मता ॥४२ ।। पराजयं सम्मुखा सा जयं छत्रध्वजोपरि ।। शकुन्तिकोपविष्टा-स्या-द्विविधापि शुमा मता ॥४३॥ उद्दिष्टकन्यायाञ्चाये दृष्टाग्रे वजतः पथि ।। शकुन्तिकोपविष्टा च शत्रुधातं ददाति हि ॥४४॥ भत वर्गान्तकृत्कन्या-दानाय बजता पुनः । एवं विधेऽपशकुने पक्षद्वितयघातिनी ॥५७ ॥ युग्मं ॥ स्वस्थस्य बजतो ग्राम--मुपविष्टस्य वा समित् ।। उद्वेगाय तयोदृष्टं देशान्तराजये क्रमात् ॥४५॥ स्वस्थोपविष्टस्य यदक्षिदेशाद् गृह्णाति जीवं शकुनी द्रुतं च । तस्याशुभं वाच्यमथास्तकाले देशे स्वराष्ट्राद्भयमामनन्ति ॥४६॥ इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे प्राकस्मिकयुद्धप्रकरणं दशमं समाप्तम् ॥ श्रीरस्तु॥१०॥ अथ जाहकःयात्रायां जाहक प्रेक्ष्य न गम्यं निःस्वनश्रुतौ । गन्तव्यमेव यो नाम शृणोति तस्य सुन्दरम् ॥ १॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91