Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३ भारद्वाजक्रौञ्चचाप-शिखिनां दर्शनं श्रिये ।। भाग्येन भूरिणा तेषां लभ्यते दक्षिणा गतिः ॥ ३९ ॥ रूप्यवर्तिका दृष्टाप्यु-भयत्र गमनाशुभा । नखिनो दंष्ट्रिनो जीवा वागमाः शुमदाः सदा ॥ ४०॥ उलूको भैरवा क्रोष्टी तथा वृद्धविनायकः । एतेषामेकमेवाङ्गम् प्रवेशे गमनेऽपि च ॥४१॥ प्रयाणे ये शुभाः प्रोक्ताः शकुना वामदक्षिणाः । प्रवेशे व्यत्ययात्ते च भवन्ति फलदा भृशम् ॥ ४२ ।। लाभ हानि विदधति मुदं दुःखमेकान्तरौद्रमायुर्घ मरणमथवा सर्वकामार्थ सिद्धिम् । ये संग्रामे विजयमतुलं भंगदा ये च वक्तुः ॥ तेषां भावं क इह शकुनानां प्रगल्भप्रभावः ॥ ४३ ॥ ये जन्मादि शुभाशुभं विवृणुते कालावधि प्राणिनां । याप्तं निखिलं जगत्त्रयमिदं येभ्यो विना किञ्चन ।। ज्ञानं भूतभविष्यमावि विषयं विज्ञायते न स्फुटं । विश्वोन्मेषकरा जयन्तु शकुना अभ्यांसभास्वत्प्रभाः॥४४॥ दुरन्तदारिद्रयतमोनिहन्त्री ज्ञानद्रुपां क्रूरजनुर्धरित्री। मनीषिणां कण्ठमलङ्करोतु शास्त्राधिजा शाकुनरत्नमाला ॥४॥ सारं गरीयः शकुनार्णवेभ्यः पीयूषमेतद्रचयाश्चकार । माणिक्यसूरिः सुगुरुप्रसादा-द्यत्पानतः स्याद्विबुधप्रमोदः।४६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91