Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्र तत्र स्थिताप्यन्य-त्रासाच्छब्दपरायणा । शुभशुभा वा विफला फलदा सा स्वभावजा ॥३२॥ इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे
दुर्गाप्रकरणं चतुर्थ समाप्तं ॥ ४ ॥ अथ लहादिलट्टा दक्षिणगमना यात्रायां वामगा प्रवेशे च । सम्मुखमायान्त्यग्रे गतस्य सौख्यादिदात्री सा ॥३३॥ पृष्टत आगच्छन्ती पृष्टे सौख्यं करोत्युभयभागे । लट्टाद्वयं यदि कलि विवाहयात्रे तदा नेष्टे ॥ ३४ ।। गृहभूमिर्न ग्राह्या न व्यवहारः शुभोऽनयोयुद्धम् । दुष्टं दर्शनमिष्टं विवाहकार्येषु लट्टायाः ॥३५॥ स्वप्नेऽपि पुत्रलाभं हयलामं खञ्जनौ तथा दृष्टौ । लट्टा प्रवेशकाले दक्षिणगा तत्फलं वच्मि ॥३६ ।। विवाहार्थे वधूक्लेशं वयस्यधैं क्रयाणकान् । व्यवसाये न लाभः स्याद् ग्रामे ग्रामान्तरं पुनः॥ ३७॥ क्षेत्रिकं राजके भागे क्षेत्रप्रवेशसीमनि । ग्राहयति पुनः स्वामि-मिलने दक्षिणा शुभा ॥ ३८ ॥ त्रासिता पक्षिणान्येन त्रासमायाति यायिनः । फल-तृणवस्त्रपुष्प-मुखी तद्वस्तुवृद्धिकृत् ॥३९ ।। पूर्वस्मिन् दिवसे क्षेत्रे दृष्टा लट्टा फलानना । क्षेत्रं प्रविष्टा फलदा प्रचुरां कुरुते कृषिम् ॥ ४० ॥
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91