Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यूथादेको वामगश्चेन्मृगः स्या-च्छ्न्यामाशां सार्थमध्यात्स येषाम् तेषामन्तं लाभहन्ता परेषां जीवाङ्गे वा दक्षिणोऽर्थ ददाति ।३।। वामे गत्वा निविष्टश्वे-द्वेगार्तिकृत्सवागुरः । बन्धनादिमयं दत्वा पश्चान्मोचयते मृगः ॥४॥ उत्तीर्य संमुखीभूय तिष्ठत्यतीवसुन्दरम् । मृत्रयत्यथ चेद्रकुः स्वपक्षे लाभदः स्मृतः ॥ ५ ॥ उदकक्रियो विपक्षे कारयत्येक एणकः । पुरीषकृयदोत्तीय विपक्षे कष्टदायकः ॥६॥ लाभदः स्वीयपक्षे चे-दुत्तीर्य प्रविशत्पयः । नेत्ररोगाय यद्येको वामगो मृगमध्यतः ॥७॥ खनत्युत्तीय चेद्भुमि निधानक्षितिलब्धये । स्वपक्षे परपक्षे तुः क्षेत्रपातादिभीतये ॥८॥ उत्तीर्य पृष्ठतो याति वेष्टनं वा करोति चेत् ।। स्वस्थस्य वेष्टनप्राप्ति समयस्य भयं हरेत् ॥६॥ हरिणानामुत्तरता यदि द्वयं वलति मार्गतोऽर्धाच्चेत् । कार्यार्थिनोऽर्धफलदं सर्वेष्वपि कार्यपात्रेषु ॥१०॥ नंतं शृङ्ग विषाणेनो-~-वेगं कुयु प्रवासिनः । सुरतं चेद्विदधते कार्यसिद्धिस्तदोत्तरा ॥११॥ यद्युत्तीर्यात्मनो मध्ये क्रीडां कुर्वन्ति रवः । कन्यात्रयस्य लामादि दधुः शान्तिदिशं गताः ॥१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91