Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्गमं कुर्वतां नृणां करोति वा प्रदक्षिणाम् । अकार्येऽपि गतास्तेऽग्रे लभन्ते समरं नराः ॥३६ ॥ सम्मुखो यदि निर्मीको मण्डलो गच्छतां भवेत् । सन्मानं संपदं सौख्यं गतस्तत्र स लप्स्यते ॥ ३७ ।। लात्वा पुष्पं फलं मांसं प्रवेशं कुरुते गृहे । स्वर्ण रूप्यं धनं तस्य मण्डलः खलु दर्शयेत् ॥ ३८ ॥ सूर्योदये घनाः श्वानो स्वन्त्य॒र्धानना रविम् । प्रेक्ष्य नश्यन्ति ते ग्रामाः षण्मासावधितः स्फुटम् ॥ ३६ ।। ऊर्धास्यास्तेऽपि मध्याह्न प्रेक्ष्य भानु द्विजातिषु । कुर्वन्ति रोगिसङ्घातं शकुन रितीरितम् ॥ ४० ॥ सूर्यास्तसमये तेऽथ विधाय प्रसृतं मुखम् । तारं स्वन्तो दुर्मिक्षं कुर्वन्ति भानुदर्शनात् ॥४१॥ गृहे प्रविश्य चेदन्नं विक्षिपन् कथयत्यदः । गृहिणी हि ददात्यर्थ जारस्येति विचारय ॥४२॥ खनित्वोपरि गेहस्य पुरीषं कुरुते शुनि । जारस्यागमनं वक्ति पार्वे धनिकयोषितः ॥ ३३ ॥ प्रक्षालनं तु भाण्डानां पीत्वा पश्चात्पिबेत्पयः ।। षण्मासार्वाग् गृहस्थस्या-लीकं चटति तस्य हि ॥४४॥ काष्टाश्मनी दोरकं वा लात्वेकः प्रविशन् गृहम् । महानर्थोऽथवा तस्य म्रियते कोऽपि तद्गृहे ॥४५ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91