Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५१ Acharya Shri Kailassagarsuri Gyanmandir भूमिं यदा विलिखति घातान् कारयते युधि । दीर्घपात्सम्मुखीभूयो - पविशरिसन्धये ॥ १२ ॥ आगमे उत्तरन् वामे दीर्घसार्थे पृथक्पृथक् । फलं दत्तेऽग्रे स्थितस्य देहद्रव्यव्ययादिकम् ॥ १३ ॥ पृष्ठे स्थितस्य स्त्रीपक्षे तृतीयस्य सुतार्त्तिकृत् । तदूर्ध्वं बहुसार्थे स्या -- चौरात्तिव्याविभीतिदः ॥ १४॥ युग्मं ॥ एतत्फलं निर्गमेऽपि स्वामिनश्च नियोगिनः । देशसीम्नि प्रवेशे च वामागे उत्तरन् वृकः ॥ १५ ॥ तत्र देशे परचक्र - भीतये दक्षिणाङ्गगः । विनाशयति तं देश--मनावृष्टया वृकस्य सः ॥ १६ ॥ युग्मं ॥ सर्वकार्याणि भक्ष्यास्यः पक्षयोरुभयोरपि । भवेच्चेत्साधयत्येव Tr शकुनस्त्वयम् ॥ १७ ॥ इत्याचार्य श्री माणिक्यसूरिविरचिते शाकुनसारोद्धारे वृकप्रकरणं षष्ठं समाप्तम् ॥ श्रीरस्तु ||६| यात्रायां गच्छतां वाम ध्वनिताः फेरवः शुभाः । निषेधयन्ति ते एव गमनं दक्षिणाखाः ॥ १ ॥ उद्गणिते यदा ग्रामे गच्छर्ता दक्षिणस्वराः 1 भृगालास्तं पुनर्प्रापं कथयन्ति करस्थितम् ॥ २ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91