Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रय द्वितीयं ग्राम्यतित्तिरिपकरणम् ।।
मनोवायोगनुकूल्ये ग्राम्ये च शकुने शुभे । यात्रा कार्या वदाम्यादौ ग्राम्यानारण्यकांस्तथा ॥५३॥ नव्यं सिंहासनं यातुः सम्मुखं कार्यसिद्धये । जीणं तदल्पलाभाय त्रिपादो मचिकाधमा ॥५४॥ भृङ्गारयुगलं यात्रा-कालेऽमिमुखमुत्तमम् । तदेव निष्फलं भग्न--मुझंगाय पयोभृतम् ॥५॥ फलपुष्पाज्यसङ्कीणं विशेषफलदायकम् । दधिपानीयसंपूर्ण श्रेयसे कुङ्कुमोदकैः ॥५६॥ पूरितं कटके यातु--तकद्वयवसायिनः । लाभं विशेषवृद्धिं च रक्तचन्दनसंकुलम् ॥५॥ सुखकृचन्दनव्याप्त--मृद्धिवृद्धिकरं पुनः । मिश्रं मिश्रफलं पुत्र-लाभदं केवलं भवेत् ॥८॥
चतुर्भिः कलापकं ॥ अञ्जनमञ्जनपात्रे शुभं नो कपैरादिषु । मषी हानिकरी हस्ते विक्रतुस्त्वन्यथा शुभा ॥५॥ अचित्रिता चित्रितापि खट्वा कल्याणसम्पदे । मञ्चकः सिन्दुरीस्यूतोऽशुभः शीर्षे विशेषतः ॥६॥
For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91