Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतासरस्यान्त-वृश्चिको यदि सन्मुखः । नैवेद्यं दीयतां दीन-याचकेभ्यो यथास्थितम् ॥ ८० ॥ गुविण्याः पुत्रिकाजन्म न परस्या नराप्तये । नरस्य महिलालाभं पीडा वृश्चिकदंशजा ॥१॥ ॥ अष्टभिः कुलकं ॥ अरोदनः शकः श्रेष्टः प्रवासे चिन्तिताप्तये । प्रवेशे न शुभः सोऽपि दीघरोगमृतिप्रदः ॥२॥ सन्तत्यथं सम्मुखः स्यात् प्रदीपः पुत्रं दत्ते दीपिका पुत्रिकाश्च । वा हीनो रोगदस्तैलहीनो-ऽल्पायुः स्यात्सर्वकार्येषु चैवम् ।८३ यदि दोलायते दीपो दृष्टमात्रः प्रवासिनाम् । जायते पुनरावृत्ति-रथाग्निशकुनं वे ॥४॥ रोगिणो व्यतिकरेऽग्निरभव्यः शास्त्रापाठनियतस्य शुभाय । क्षेत्ररक्षकतपोधनपिण्ड-दारुहस्तदहनो मरणाय ॥८५॥ प्रवेशेऽभिमुखो वह्निः सधूमो ग्रामविड्वरम् । प्रधाननरकष्टञ्चो-द्वेगाय स्वगृहाङ्गणे ॥८६॥ गृहानिस्सरता स्वीय-भार्याहस्ते भवेद्यदि ।। विवादाय चतुर्घटय आद्याः शीते शुमो मतः ॥७॥ याशस्तादृशो वह्नि-मृद्भाण्डे मृतिभीप्रदः । धूपाङ्गार सनैवेद्यः श्रेष्टः कैश्चित्तदुच्यते ॥८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91