Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
आरूढमाहिषकेण मृत्यु दत्ते प्रवासिनः । पानीयभृततदङ्गः सम्मुखः कार्यसिद्धये ॥ ७० ॥ सम्मुखाश्च तथा रूत-कर्षामोर्णा विगर्हिताः । डिम्भोत्सङ्गा शुभा नारी विशेषानन्दनान्विता ॥ ७१ ॥ नरयानं सुखं दत्ते स्कन्धारूढनरो नरः । वृषारूढः करोत्यर्थ नारी वाधिकलाभदा ॥७२ ।। गारुडिकः ससर्पश्चे-द्विरुद्धः सर्पवर्जितः । शुभाशुभं फलं दद्यात् सदा निन्यस्तु पण्डकः ॥७३॥ पाणिगृहीत वृश्चिकः क्रयाण कविसाधने लाभदो राजकार्येषु परं शत्रुरुदीयते ॥७४ ।। द्रव्येण कार्यसिद्धिः स्यात् प्रवेशोद्वाहकर्मणि ।। दत्ते उपपत्तिदोपं क्षेत्र व्रजत ईतिभिः ॥७५ ॥ गच्छतां चेच कटके सम्मुखो धृतवृश्चिकः । जैत्रपत्रं स कुरुते दत्त मानधनादिकम् ॥७६ ॥ वैद्यादीनां रोगिणोऽर्थे वृश्चिकोपद्रवो यदि । दोपोद्भवा तस्या पीडा दोषशान्तौ स जीवति ।। ७७ ॥ दीपोत्सवे दैववशा-दि लग्गेत वृश्चिकः । तद्वर्ष तस्य सोद्वेगं धनमानादिहानिदम् ॥ ७८ ॥ वृश्चिको वस्तुमध्ये वा कुर्वतां वस्तुविक्रयम् ।। महाघतां तदा तस्य वस्तुनः कथयत्यदः ॥७६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91