Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० द्रविणं मांसलामे तु प्रमोदो मद्यलाभतः । घृतमीनादिलामे तु भवेद् गृहमहोत्सवः ॥१०॥ उपानही पादुकानां छत्रवाहनयोरपि खड्गस्य लाभे निर्देश्यं निश्चयात् स्वजनं नृणाम् ॥ ११ ॥ कुर्कुटीवडवाक्रौञ्ची -- महिषीणां च लाभतः । पक्षिणानां च जायेत स्त्रीलाभो नात्र संशयः ॥ १२ ॥ शस्यलाभे विवाहः स्यात् प्रीतिस्तम्बूललामतः । वस्त्रलाभे च सन्मानं पदं दुग्धस्य लाभतः ॥१३॥ मञ्जिष्ठादिद्रव्यलाभे स्वजनैः प्रीतिरुत्तमा । शृङ्गारचापरादीनां लाभे सिंहासनस्य च ॥ १४ ॥ सौभाग्यमायुरारोग्यं राज्यं चैव विनिर्दिशेत् । सिद्धिः स्यान्मन्त्रलाभे तु धान्य लाभे धनं घनम् ||१५|| महत्त्वं रत्नलाभे तु प्रभुता नरलाभतः । इत्यादिशुभवस्तूनां लाभः सर्वसुखावहः ॥१६॥ क्षीरानभोजने विद्या यशस्तु दधिभोजने । पञ्चगव्याशने कल्यं सर्पिषो भोजने जयः ॥ १७॥ नरमांसाशने लक्ष्मी -- नृपत्वं नृशिरोऽशने । शेषमांसाशने द्रव्य - मामे पक्के सुखं पुनः ॥ १८ ॥ तिलमापखलान् मुक्त्वा शेषान्नस्याशने धनम् । मद्यपाने महालाभो जलपानेऽप्यरोगता ॥१६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91