Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वप्ने मुण्डितमभ्यक्तं क्तिगन्धं स्रगम्बरम् । यदा स्वप्नं निरीक्षेत मृत्युर्मासै स्त्रिभिस्तदा ॥१६॥ स्वप्ने स्वं भक्षयमाणं श्व-गृध्रकाकनिशाचरैः। उह्यमाणं खरोष्ट्राधे-र्यदा पश्येत्तदा मृतिः ॥१७॥ छदिमूत्रं पुरीषं वा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासानव जीवति ॥१८॥ शस्त्रघाते व्रणोत्पत्ति--दौस्थ्यं वस्त्रे पटचरे । मृतिम तालिङ्गने च दुःखं दुवृषदर्शने ॥१६॥ कवचादिपरीधाने विकारी रक्तसम्भवः । कुशेन्धनादिसम्प्राप्तौ रोगे मृत्युः स्ववेश्मनि ॥२०॥ सर्पवृश्चिकखजूरैः प्रविष्टः कस्य नाशिके । ध्रुवं भवेत्तयोश्छेदो बन्धनं सर्पवेष्टनैः ॥२१॥ स्तम्भभङ्गे मुख्यमृत्यु-गृहपाते कुलक्षयः । महापृष्टौ महातापो दहने हिमपातनम् ॥२२॥ महानद्यादिपूरे च परचक्रे निजं भयम् । गिरिगे परचक्र' तु वृक्षशोषेऽप्यवर्षणम् ॥२३॥ अङ्गारसर्पपाषाण-रजोरक्तादिवृष्टितः । तत्र देशे विजानीयाद् दुर्भिक्षं राजविड्म्वरम् ॥२४॥ अशुभैः शकुनैः सर्वै स्वप्ने दृष्टै महीस्पृशाम् । यत्प्रत्यक्षैः फलं शास्त्रे तदेव फलमादिशेत् ॥२५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91