Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ आख्येयं नैव कस्यापि मलं मूत्रं समुत्सृजेत् । स्नानं दानं जपं होमं विशेषेण समाचरेत् ॥१३॥ उपवासं तद्दिने तु कृत्वा स्वप्नार्थवेदिनः । प्रणम्य तन्मुखात् श्रव्यं स्वप्नशास्त्रं समस्तकम् || १४॥ एतेनैव विधानेन दुःस्वप्नः प्रलयं व्रजेत् । शुभः स्वप्नोद्वितीयस्यां रजन्यां जायते ध्रुवम् ॥ १५ ॥ इति रुद्रपल्लीयगच्छे आचार्यश्री वर्धमानसूरिकृते स्वप्नप्रदीपे स्वात्मावबोधजस्वप्नाधिकारे शुभाशुभस्वप्नविचारे पंचमोद्योत समाप्तः ॥ ५ ॥ ॥ इति श्रीस्वप्नप्रदीपः समाप्तः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91