Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासादगृहवृक्षाद्रि-भृगुपातात्कुल क्षयः। यशोधनक्षयं विन्या-देतेभ्योऽप्यवरोहतः ॥६॥ सङ्क्लेशः स्याद् घृतपासे सङ्कटं जलमजने । जलस्नाने मुण्डने च हानिरेव सुनिश्चिता ॥७॥ तैलाभ्यङ्गे महारोगो, दुर्बुद्धिस्तैलपानतः । पाषाणक्षीरकटुक-तिलभक्षणतो मृतिः ॥८॥ अङ्गारास्थिगुडानां च भक्षणे स्यादरिद्रता । मालिन्यं मलिने वस्त्रे नग्ने वै दुःखिता ध्रुवम् ॥६॥ पिष्टपवादिकलेंपै-दुष्कर्मकरणं भवेत् । परस्य शरणप्राप्तौ निर्देष्टव्यं महाभयम् ॥१०॥ दहने मूत्रणे छदौं रोगोत्पत्तिलघीयसी । शिरच्छेदे पदभ्रशो पाहुच्छेदेऽप्यवीर्यता ॥११॥ शस्त्रस्य देहविशने विज्ञेयं वैरिणश्छलम् । देहे वा व्यसने वापि छत्रे वा वाहनेऽपि वा ॥१२॥ कज्जलादिप्रलेपेन महामालिन्यमादिशेत । छत्रभङ्गे भूमिकम्पे निर्घाते ग्रहणेऽपि च ॥१३॥ दिग्दाहे स्वप्नसम्भूते पृथिव्यां स्यादुपद्रवः । दुर्भिक्षमनुज्वलने विपद्वाहनभङ्गतः ॥१४॥ कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासस्त्रिभिस्तथा ॥१५॥
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91