Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रुदन्तश्च वियोगाय क्लेशाय मलिनाम्बरः ।। गायन्तश्च हसन्तश्च कथयन्ति महोत्सवम् ॥२७॥ पुत्रप्रदाः फलकराः शुमदाश्च पयाकराः । स्वप्ने यद्यत्प्रयच्छन्ति तत्तल्लाभं विनिदिशेत् ।२८।। कथयन्ति च यद्वाक्यं पितरस्तन चान्यथा । तृष्णातुरजलाकाङ्क्षा मुक्तकेशाः क्षयङ्कराः ॥२६.! मुण्डिता दीक्षिताश्चैव कथयन्ति कुलक्षयम् । लिङ्गिना स्वस्ववेषाढया निष्पापाः शान्तमूर्तयः ॥३०॥ शुभचेष्टाः शुभाकाराः शुभं यच्छन्ति देहिनाम् । मुनयो गौतमाया ये ते दृष्टाः सत्फलप्रदाः ॥३१॥ पुनः पुनः स्वप्नदृष्टाः स्वस्वदेवप्रसाददाः । ऋरास्तद्देवकोपाय शामा दारिद्र यमचकाः । ३२।। अन्यान्यवेषाः प्रभ्रष्टा गीतनृत्यम्मितान्विताः । दुर्भाषणाच दुःशीला न शुभाः कापि लिङ्गिनः ॥३३॥ द्विजास्तु लिङ्गिवद् ज्ञेयाः सुभाषा वेषशालिनः । मुण्डितत्वं जटालत्वं त्वशुभं च विशेषतः ॥३४।। गावः वीरं सान्त्यस्तु सवत्साश्चातिशोभनाः । आरोग्यं कुलवृद्धिं च भूमिलाभं वदन्त्यमू: ।।३।। दीनाः कृशा भग्नश्मा रुदन्तः कुलनाशदाः । कौसुम्भवेषा मरणं कथयन्ति गवां गणाः ॥३६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91