Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिन्तावियोगदुश्चेष्टा-दिनकृत्यस्मृतिभ्रमात् । कोऽपि यो जायते स्वप्नो वंध्याश्चिन्तोद्भवः स तु ॥७॥ एकद्वित्रिचतुर्याम... प्रान्तस्वप्नफलं क्रमात् । वर्षाष्ट वेदैकै मास-स्तदिने वा दिनत्रये ॥८॥ दैवतस्त्रिविधः स्वप्नो दर्शनालापचेष्टितैः । क्रमेण त्रितयं वक्ष्ये फलं वच्मि समासतः ।।६।। अर्हबुद्धमहादेव-विरश्चिगरुडध्वजाः । अम्बिकायक्षगन्धर्व-क्षेत्रपालादयः सुराः ।१०॥ शास्त्रोक्तविधिना वर्ण-कलशायुधवाहनाः । सौम्याः सुखानि यच्छन्ति स्वप्ने दृष्टा न संशयः॥११॥ फलशाखामृतो वंश-वृद्धिं दीघां महोबतिम् । चारुवस्त्रं राजमान्यं लक्ष्मीपति सभूषणाः ।।१२।। पुष्पादिवृष्टिं कुर्वाणा महोत्सवकराः परम् । ध्यानस्तिमितनेवास्तु महाज्ञानप्रकाशकाः ॥१३॥ एते विकटरूपाश्च दुःखशोकप्रदा नृणाम् । ह्रस्वा मानविघाताय दीना दन्यप्रदायकाः ॥१४॥ रुदन्तो बहुशोकाय नग्ना दारिद्र यहेतवे । पलायमाना भाषन्ते .परचक्रोद्भवं भयम् ॥१५॥ युद्धाय स्युः कम्पमानाः कृशा दुर्भिक्षकारिणः ।। रोगं मलिनमूनो दारिद्र यं भूषणोज्झिताः ॥१६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91