Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
त्रिसप्तिपदानां फलनिरूपणम् ।
|ति 'व्यवदान' पूर्वबद्धकर्ममलापगमतो विशिष्टां शुद्धिं जनयति ॥२७॥ व्यवदानेन अक्रियं, कोऽर्थः ? व्युपरतक्रियाख्य शुक्ध्यानचतुर्थभेदम् 'अक्रियाकः' व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ततः पश्चात् 'सिद्ध्यति' निष्ठितार्थो भवति, 'बुध्यते' ज्ञानदर्शनयोगाभ्यां वस्तुतत्त्वमवगच्छति, 'मुच्यते' संसाराद्, अत एव परिनिर्वातीत्यादि ॥२८॥ सुख-वैषयिकं तस्य सातः-तद्गतस्पृहानिवारणेनापनयनं सुखसातस्तेन 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वम् , अनुत्सुकश्च 'अनुकम्पकः' दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, तथा 'अनुभूटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशे शोचते ॥ २९ ॥ 'अप्रतिबद्धतया' मनोनिरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभावं 'एकः' रागादिसहचरविकलतया 'एकाप्रचित्तः' धर्मैकतानमनाः, ततश्च दिवा रात्रौ चाऽसजन , कोऽर्थः ? सर्वदा बहिःसङ्गं त्यजनप्रतिबद्धश्चाऽपि 'विहरति' मासकल्पादिनोद्यतविहारेण पर्यटति ॥३०॥ विविक्तानि-रुयाद्यसंसक्तानि शयनासनानि | उपलक्षणत्वादुपाश्रयश्च यस्याऽसौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां विविक्त:-विकृत्यादिवृंहकवस्तुविरहित आहारो यस्य स तथा, एकान्तेन-निश्चयेन रत एकान्तरतः संयम इति गम्यते, 'मोक्षभावप्रतिपन्नः' मोक्ष एव मया साधितव्य इत्यभिप्रायवान् ॥ ३१ ॥ 'विनिवर्तनया' विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया 'पापकर्मणां' ज्ञानावरणादीनां "अकरणयाए" त्ति आर्षत्वात् 'अकरणेन' अपूर्वानुपार्जनेन अभ्युत्तिष्ठति मोक्षायेति शेषः, पूर्वबद्धानां च निर्जरणया 'तदिति पापकर्म 'निवर्तयति' विनाशयति ॥ ३२ ॥ सम्भोगः-एकमण्डलीकभोक्तृत्वं तस्य प्रत्याख्यानंगीतार्थावस्थायां जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानतादीनि | 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बस्य च आयतः-मोक्षः स एवाऽर्थः-प्रयोजनं विद्यते | येषामित्यायतार्थिकाः 'योगाः' व्यापाराः भवन्ति' प्रबन्धतः प्रवर्तन्ते, नो तर्कयतीत्यादीन्येकार्थिकानि नानादेशजविनेया

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798