Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 709
________________ श्रीउत्तरा- * "तं जह उ हत्थकम्म, कुवंते १ मेहुणं च सेवंते २ । राइं च मुंजमाणे ३ आहाकम्मं च मुंजते ४॥ १॥ मैथुनं | एकत्रिंशं ध्ययनसूत्रे सेवत अतिक्रमादिषु त्रिषु । तत्तो य रायपिंडं ५, कीयं ६ पामिच्च ७ अभिहड ८ अछेज्जं ९ । मुंजते सबले ऊ, पञ्चक्खि चरणविधिश्रीनेमिच- यऽभिक्ख भुंजते १० ॥२॥ छम्मासऽब्भंतरओ, गणा गणं संकम करिते य ११ । मासभंतर तिन्नि य, दगलेवा ऊो नामकमन्द्रीया | करेमाणे ॥३॥ मासभंतरओ चिय, माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणइवायाउटिं, कुवंते १३ मुसं वयंते य १४ ध्ययनम् । सुखबोधा-A॥ ४ ॥ गिण्हते य अदिन्नं १५ आउटैि तह अणंतरहियाए । पुढवीए ठाण सेजा, निसीहियं वावि चेएइ १६ ॥ ५॥ ख्या लघु- एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्ठा, कोल घुणा तेसि आवासो १७ ॥ ६ ॥ संड-सपाण चरणवृत्तिः । विधानम् । |सबीए, जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे, सबले आउट्टियाए उ १८ ॥७॥ आउट्टि मूलकंदे, पुप्फे य फले ॥३४८॥ य बीय हरिए य । भुंजते सबले ऊ १९, तहेव संवच्छरस्संतो ॥ ८॥ दस दगलेवे कुछ, तह माइहाण दस य | परिसंतो २०। आउट्टिय सीओदगवग्धारियहत्थमत्ते य ॥ ९ ॥ दबीए भायणेण व, दिजंतं भत्त-पाण घेत्तूणं । *"तयथा तु हस्तकर्म कुर्वाणो मैथनं च सेवमानः । रात्रौ च भुञ्जान आधाकर्म च भुजानः ॥१॥ ततश्च राजपिण्ड कीतं प्रामि-JP त्यमभ्याहृतमाच्छेचम् । भुजानः शबल एव प्रत्याख्यायाऽभीक्ष्णं भुजानः ॥२॥ षण्मासाभ्यन्तरतो गणाद् गर्ण सङ्कर्म कुर्वश्च । कामासाभ्यन्तरे श्रींच दकलेपास्तु कुर्वाणः ॥३॥ मासाभ्यन्तरत एव मातृस्थानानि प्रीणि कुर्वाणः । प्राणातिपातमाकुट्या कुर्वाणो मृषाT मावदंश्च ॥४॥ गृहंश्वाऽदत्तमाकुया तथाऽनन्तर्हितायाम् । पृथ्व्यां स्थानं शय्यां नैषेधिकीं वापि चेतयति ॥ ५॥ एवं सखिग्धायां XI॥३४८॥ सरजस्कायां चित्तवच्छिलालेलुमत्याम् । कोलावासप्रकृष्ठायां कोलाघुणास्तेषामावासः ॥६॥ साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत् | तत्र । स्थानादि चेतयन् शबल आकुयैव ॥७॥ आकुदृथा मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च । भुजानः शबलस्तु तथैव संवत्सरस्यान्तः ॥ ८॥ दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः। आकुट्या शीतोदकक्लिसहस्तमात्रे च ॥९॥ दा भाजनेन वा दीयमानं भक्त-पानं गृहीत्वा। .

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798