Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
सम्मत्तं चैव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥ ९ ॥ चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहणिज्जं च नोकसायं तहेव य ॥ १० ॥ सोलसविहभेदेणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाऊ, माणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउविहं ॥ १२ ॥ नामं कम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्स वि ॥ १३ ॥ गोत्तं कम्मं तु दुविहं, उच्च नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं पि आहियं ॥ १४ ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं ॥ १५ ॥ व्याख्या - सुगमान्येव । नवरम् -- ज्ञानावरणं पञ्चविधम्, तच्च कथं पञ्चविधम् ? इत्याशङ्कायाम् आवार्यभेदादेव इहावरणस्य भेद इत्यभिप्रायेणाऽऽवार्यस्यैव भेदानाह - 'श्रुतमित्यादि ॥ "सायस्स उ बहू भेय" त्ति सातस्य तु बहवो भेदाः तद्धेतुभूतभूतानुकम्पादीनां बहुभेदत्वात् । एवमेवाऽसातस्यापि दुःखशोकादितद्धेतुबहुविधत्वादेव | "सत्तविह नवविहं व” त्ति बिन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकपायजं तत्र सप्तविधं हास्यादिषटुं वेदश्च सामान्यविवक्षयैक एवेति, नवविधं तु तदेव षटुं वेदत्रयसहितम् ॥ " उच्चं अट्ठविहं होइ” त्ति इत्यत्राऽष्टविधत्वं बन्धहेत्वष्टविधत्वात्, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति सूत्रद्वादशकार्थः ॥ ४-५-६-७-८-९१०-११-१२-१३-१४-१५ ॥ इत्थं प्रकृतयोऽभिहिताः । सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनायाहएयाओ मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥ १६ ॥ व्याख्या -- एता मूलप्रकृतयः 'उत्तराश्च' उत्तरप्रकृतय आख्याताः, प्रदेशाः - परमाणवस्तेषामत्रं परिमाणं प्रदेशाभं,
कर्मणामुत्तरप्रकृतयः ।

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798