Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंश कर्मप्रकृतिनामकमध्ययनम् ।
| "खेत्तकाले य" त्ति क्षेत्रकालौ च 'भावं च' अनुभावलक्षणं पर्यायं चतुःस्थानिकादिरसमिति यावत्, “अदुत्तरं" ति अत उत्तरं शृणु कथ्यमानमिति शेष इति सूत्रार्थः ॥ १६ ॥ तत्र तावत् प्रदेशाग्रमाह
सबेसिं चेव कम्माण, पएसग्गमणंतगं। गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ ___व्याख्या-सर्वेपां, 'चः' पूरणे, 'एवः' अपिशव्दार्थः, सर्वेपामपि कर्मणां प्रदेशाग्रम् अनन्तमेवाऽनन्तकं, तच्चानन्तकं ग्रन्धिगसत्त्वाः-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाऽविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाऽभव्या एवाऽत्र गृह्यन्ते तान अतीतं तेभ्योऽनन्तगुणत्वेन अतिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये सिद्धानामाख्यातम् , सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एवेति सूत्रार्थः ॥ १७ ॥ सम्प्रति क्षेत्रमाह
सधजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सवेण बद्धगं ॥ १८॥ व्याख्या-सर्वजीवानां कर्म, 'तुः' पूरणे, 'सङ्घहे' सङ्ग्रहक्रियायां योग्यं भवतीति शेषः। कीदृशं सत् ? इत्याह"छद्दिसागयं" ति षण्णां दिशां समाहारः पदिशं तत्र गतं-स्थितं षड्दिशगतम् , एतच्च द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयम् , एकेन्द्रियाणामन्यथाऽपि सम्भवात् । तथा चागमः-एगिंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छदिसिं करेइ । बेइंदिया जाव पंचिंदिया नियमा छद्दिसिं" ति । तच्च गृहीतं सत् केन सह कियत् कथं वा बद्धं भवति ? इत्याह-"सबेसु वि पएसेसु" त्ति सुव्यत्ययात् सर्वैरपि 'प्रदेश:' आत्मसम्बन्धिभिः 'सर्व' समस्तं
“एकेन्द्रियो भगवन् ! तैजसकार्मणपुद्गलानां ग्रहणं कुर्वाणः किं त्रिदिशं करोति चतुर्दिशं करोति पञ्चदिशं करोति पइदिशं करोति? | गौतम! स्यात् त्रिविशं स्यात् चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड् विशं करोति । द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशमि"ति ।
कर्मणां परमाणुपरिमाणं क्षेत्रपरिमाणं च।
॥३६६॥
॥३६६॥

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798