Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 793
________________ श्रीउत्तराध्ययनसूत्रे | श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । निष्ठरवक्रोक्त्यादिरूपाः, कन्दर्पकथा-कामस्य कथा, कौकुव्यं द्विधा-कायेन वाचा, तथा च "भूनयणवयणदसणच्छ एहिं पत्रिंशं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ १ ॥ वायाए कोकुइओ, तं जंपइ जेण *जीवाजीवहस्सए अनो। नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥ २॥" "तह" त्ति येन प्रकारेण परस्य विस्मय उपजायते विभक्तितथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हसनं नामकमच-अट्टाहासादि विकथाश्च-परविस्मापकविवियोल्लापरूपाः शीलस्वभावहासविकथास्ताभिर्विस्मापयन् परं "कंदप्पं" तिX ध्ययनम् । कन्दर्पयोगात्कन्दः ते च प्रस्तावाद् देवास्तेगामियं कान्दी तां 'भावनां' तद्भावाऽभ्यासरूपां करोति ॥ "मंतायोग" ति संसारिजीवसूत्रत्वात् मन्त्राश्च योगाश्व-तथाविधद्रव्यसंयोगा मत्रयोगं तत् कृत्वा भूया-उपलक्षणत्वात् मृदा सूत्रेण च कर्म-रक्षार्थ वक्तव्यता। क्रिया भूतिकर्म, चशब्दात् कौतुकादि च “जे पउंजंति" त्ति प्राकृतत्वाद् यः प्रयुङ्क्ते 'सातरसर्द्धिहेतोः' साताद्यर्थमिति भावः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतः प्रत्युत गुण इति ज्ञापयति, स आभियोगी भावनां करोति ॥ नाणे"त्यादि प्रकटम् । नवरम्-ज्ञानस्याऽवर्णवादी, यथा-"काया वया य ते च्चिय, ते चेव पमायमप्पमाया य। मोक्खाहिगारियाणं, जोइसजोणीहिं किं कजं ? ॥१॥" धर्माचार्यस्य-"जच्चाईहिं अवनं, विहसइ वट्टइ न यावि उववाए । अहिओ छिदप्पेही, पगासवाई अणणुकूलो ॥ १॥ साधूनां च-"अविसहणाऽतुरियगई, अणाणुवत्ती इमे गुरूणं पि । ॥३९ ॥ ॥३९ ॥ "भ्रनयनवदनदशनच्छदैः करचरणकर्णादिभिः। तत्तत्करोति यथा यथा हसति पर मात्मनाऽहसन् ॥१॥ वाचा कौस्कुचिकस्तजापति येन हसत्यम्यः । नानाविधजीवरुतान् करोति मुखर्याणि वा ॥२॥" २ "कायावतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ॥१॥"३"जात्यादिभिरवर्ण विहसति वर्तते न चाप्युपपाते। अहितच्छिवप्रेक्षी प्रकाशवाचननुकूलः॥१॥" XII "अविषहणाऽस्वरितगतयोऽननुवृत्तयोंमे गुरूणामपि।"

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798