Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
संसारिजीववक्तव्यता।
XXXOXOXOXOXOXOXOXOXXX
'उष: क्षारमृत्तिका, 'वर्ष च' हीरकः ॥ 'सासकः' धातुविशेषः, 'अञ्जनं समीरकं, 'प्रवालं' विद्वमः, 'अभ्रपटलं प्रतीतम् , 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका, 'बादरकाये' बादरपृथिवीकायेऽमी भेदा इति शेषः, “मणि विहाण" त्ति चस्य गम्यमानत्वाद् 'मणिविधानानि च' मणिभेदाः ॥ कानि पुनस्तानि? इत्याह-"गोमेजए"त्यादि, इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेद्यकादयश्च कचित् कस्यचित् कथञ्चिदन्तभवाचतुर्दशेति, अमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रसप्तकार्थः ॥ ७०-७१-७२-७३-७४-७५-७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायानाहएए खरपुढबीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥७७॥ __ व्याख्या-स्पष्टम् । नवरम्-“एगविहं" ति आर्षत्वाद् एकविधाः, किमित्येवंविधाः १ यतः 'अनानात्वा' XIअभेदाः 'तने ति पृथिवीजीवेषु ।। ७७ ॥ पृथिवीकायानेव क्षेत्रत आहसहुमा य सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं युच्छं चउविहं ॥७८॥
व्याख्या-स्पष्टम् ॥ ७८ ।। अधुना कालत आह-- संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥ ७९ ॥ बावीससहस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहनिया ॥८॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । कायठिई पुढबीणं, तं कायं तु अमुंचओ ॥८१॥
व्याख्या-स्पष्ठम् । नवरम्-'स्थिति' भवस्थिति-कायस्थितिरूपाम् ॥ "तं कायं तु अमुंचउ" त्ति 'त' पृथिवीरूपं कायममुश्चतामेव ॥ ७९-८०-८१ ॥ कालान्तर्गतमेवान्तरमाहअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं॥८२॥

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798