Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 776
________________ X-BY-EX वलया पढया कुहुणा, जलरुहा ओसही तहा । हरियकाया य बोद्धवा, पत्तेया इति आहिया ॥९५॥ साधारणसरीरा उ णेगहा ते पकित्तिया । आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावई केतकंदली । पलंडु-लसणकंदे य, कंदली य कुहवए ॥ ९७ ॥ लोहिणीह य थी य, कुहगा य तहेव य । कंदे य वज्जकंदे य, कंदे सूरणए तहा ॥ ९८ ॥ अस्सकन्नी य बोद्धवा, सीहकन्नी तहेव य । मुसुंडी य हलिद्दा य, णेगहा एवमायओ ॥ ९९ ॥ एगविहमणाणत्ता, सुहमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा ॥ १०० ॥ संतई पप्पाडणाईया, अपज्जवसिया विय। ठिहं पडुच साईया, सपज्जवसिया वि य ॥ दस चेव सहस्साई, वासाणुक्कोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥ अणतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । कायठिई पणगाणं, तं कार्यं तु अमुंचओ ॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणारं सहस्ससो ॥ १०१ ॥ १०२ ॥ १०३ ॥ १०४ ॥ १०५ ॥ व्याख्या—स्पष्टान्येव । नवरम् — 'वृक्षाः' चूतादयः, 'गुच्छाः' वृन्ताकीप्रभृतयः, 'गुल्माः ' नवमालिकादयः, 'लताः' चम्पकलतादयः, 'वयः' त्रपुष्यादयः, 'तृणानि' जुञ्जकार्जुनादीनि, "वलय" त्ति 'लतावलयानि' नालिकेरी-कदल्यादीनि तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, 'पर्वगाः' इक्ष्वादयः, 'कुहुणाः' भूमिस्फोटकादयः, 'जलरुहाः' पद्मादयः, 'ओषधयः' शाल्यादयः, 'तथे 'ति समुच्चये, हरितान्येव काया येषां ते 'हरितकायाः, तण्डुलेयकादयः, चशब्दः स्वगतानेकभेदसंसूचकः ॥ आलुकादयः प्रायः कन्दविशेषाः || 'पनकानां' पनको संसारिजीववक्तव्यता ।

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798