Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 777
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥ ३८२ ॥ FOXCXBX पलक्षितानां सामान्यवनस्पतीनाम् ॥ ९२-९३-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५ ।। प्रकृतमुपसंहरन्नुत्तरग्रन्थं सम्बन्धयितुमाह इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुत्रसो ॥ १०६ ॥ व्याख्या स्पष्टम् ।। १०६ ।। तेऊ वाऊ य बोद्धवा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसि भेए सुणेह मे ॥ १०७॥ व्याख्या - स्पष्टम् | नवरम् -- ' इत्येते' अनन्तरोक्ताः, त्रस्यन्ति - चलन्तीति त्रसाः तत्र तेजोवाय्वोर्गतित उदाराणां च द्वीन्द्रियादीनां लब्धितः त्रसत्वम् ॥ १०७ ॥ तत्र तेजोजीवानाह - दुविहा तेउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ १०८ ॥ बायरा जे उपज्जत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चिं जाला तहेव य ॥ उक्का विज्जू य बोधवा, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा ते वियाहिया ॥ सुहमा सबलोगम्मि, एगदेसम्मि बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउहिं ॥ संतई पप्पडणाईया, अपज्जवसिया विय । ठिहं पडुच्च सादीया, सपज्जवसिया विय ॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया । आउठिई तेऊणं, अंतोमुहुत्तं जहन्नयं ॥ ११३ ॥ असंखकालमुकोसं, अंतोमुहुत्तं जहन्नयं । कायठिई तेऊणं, तं कार्यं तु अमुंचओ ॥ अनंतकालमुकोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा बि, विहाणाई सहस्तसो ॥ १०९ ॥ ११० ॥ १११ ॥ ११२ ॥ ११४ ॥ ११५ ॥ ११६ ॥ K o x o x o x · X · X पत्रिंशं जीवाजीवविभक्तिनामकम ध्ययनम् । संसारिजीववक्तव्यता । ॥ ३८२ ॥

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798