Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 773
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । | षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । मारली वक्तव्यता। ॥३८॥ संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तहिं॥६. ___ व्याख्या-स्पष्टम् ॥ ६८ ॥ त्रैविध्यमेवाहपुढवी आउजीवा य, तहेव य वणस्सई । इचेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ६९॥ ___व्याख्या-स्पष्टम् ।। ६९ ॥ तत्र पृथिवीभेदानाहदुविहा पुढविजीवा उ, सुहमा बायरा तहा । पज्जत्तमप्पज्जत्ता, एवमेए दुहा पुणो ॥७॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया। सहा खरा य बोद्धवा, सण्हा सत्तविहा तहिं ॥७१॥ किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमट्टिया, खरा छत्तीसईविहा ॥७२॥ पुढवी य सकरा वालुयाय उवले सिला यलोणूसे । अय-उय-तंब-सीसंग-रुप्पे-मुंवण्णे ययरे य॥ हरियाले हिंगुर्लए मैंणोसिला,सासगंजेणपाले। अभैपडलऽभवालय,वायरकाए मणिविहाणा॥ गोमिज्जए यरुयगे, "अंके फलिहे य लोहियक्खे य।मरगय-मसारगल्ले, भुयमोयग इंदैनीले य ७५ चंदण गेरुय हंसगम्भ, पुलए सोगंधिए य बोवे । चंदप्पभ वेलिए, जैलकंते सूरकते य ॥७६॥ व्याख्या-स्पष्टम् । नवरम्-'श्लक्ष्णा' इह चूर्णितलोष्टकल्पा मृदुः पृथिवी तदात्मिका जीवा अप्युपचारतः श्लक्ष्णाः, एवमुत्तरत्राऽपि । 'खराः' कठिनाः ॥ सप्तविधत्वमेवाह-"किण्हे"त्यादि, "पंडु" त्ति 'पाण्डवः' आपाण्डुरा:-आ-ईषत् शुभ्रत्वभाज इत्यर्थः, इत्थं वर्णभेदेन षडिधत्वम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वाद् भेदेनोपादानम् ॥ 'पृथिवी'ति शुद्धपृथिवी, 'शर्करा' लघूपलशकलरूपा, 'उपलः' गण्डशैलादिः, 'शिला च' बहा, ॥३८०॥

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798