Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
क्षेत्रतः कालतश्च रूप्यजीववक्तव्यता।
लोएगदेसे लोए य, भइयचा ते उ खेत्तओ। व्याख्या-लोकस्यैकदेशे लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे, क्षेत्रतः । X अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणते
का बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सद्ध्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि K| तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥११॥ व्याख्या-'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये 'चतुर्विध साधनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः॥११॥ इदं च सूत्रं षट्पादम् , प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यव एव । यथाप्रतिज्ञातमाहसंतई पप्प तेऽणादी, अपजवसिया विय। ठिइं पडुच्च साईया, सप्पनबसिया वि य ॥१२॥ व्याख्या-स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थितिः' इत्याहअसंखकालमुकोसा, एक समयं जहनिया। अजीवाण य रूवीणं, ठिई एसा पियाहिया ॥१॥
व्याख्या-असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एक्को समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययायमेव संस्कारः, एवमुत्तरत्राऽपि, शेष स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाहअणंतकालमुकोसं, एको समओ जहन्नयं। अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥१४॥

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798