Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ ३७८ ॥
संठाणओ य चउरंसे, भइए से उ वण्णओ। गंधओ रसओ चैव, भइए फासओ बिय ॥ ४५ ॥ जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥ ४६ ॥ व्याख्या—सुगमान्येव || १५-१६ १७ १८ १९ २०-२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२| ३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६ ॥ सम्प्रत्युपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुवसो ॥ ४७ ॥ व्याख्या - स्पष्टम् ॥ ४७ ॥ यथाप्रतिज्ञातमाह
संसारत्थाय सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ४८ व्याख्या - स्पष्टम् ॥ ४८ ॥ अनेकविधत्वमेव सिद्धानामुपाधिभेदत आहइत्थी पुरिससिद्धा य, तहेव य नपुंसगा । सलिंगे अन्नलिंगे य गिहिलिंगे तहे व य ॥ ४९ ॥ व्याख्या — स्पष्टम् । नवरम् — “गिहिलिंगे तद्देव य" त्ति ' तथैवेत्युक्तसमुच्चये, चकारस्तु तीर्थसिद्धाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ सिद्धानेव अवगाहनतः क्षेत्रतश्चाह
१ पूरणगठनधर्माण: पुद्गलाः अत्र च गन्धौ द्वौ रसाः पञ्च, स्पर्शाः अष्ट, संस्थानानि पञ्च, एते च मीलिताः विंशतिः २०१ एतावतो भङ्गान् प्रत्येकं पश्चाऽपि वर्णा लभन्ते जातं शतम् १००। रसादयः अष्टादश पञ्चभिर्वर्णैमलितैः त्रयोविंशतिः २३। ततश्च गन्धवेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६। एवं रसपञ्चकसंयोगे शतम् १००। स्पर्शाष्टकसंयोगे षटत्रिंशं शतम् १३६ । परिमण्डलसंस्थाने यो वर्त्तते इति शेषः भाग्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणून संस्थानासम्भवाद् अत्र 'संस्थानपञ्चकसंयोगे शतम् १००| एवं वर्णादीनां सर्वभङ्गसङ्कलनया व्यशीत्यधिकानि चत्वारि शतानि ४८२ ॥
षट्त्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
जीवप्ररूप
णायां सिद्ध
जीव
वक्तव्यता |
॥ ३७८ ॥

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798