Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
सिद्धजीववक्तव्यता।
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उहुं अहे तिरियं च, समुद्दम्मि जलम्मि य ॥५०॥ ___ व्याख्या-उत्कृष्ठावगाहनायां च पञ्चधनुःशतप्रमाणायां सिद्धाः, "जहन्नमज्झिमाइ य” त्ति 'जघन्यावगाहनायां' द्विहस्तमानायां मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्द्धम्' ऊर्ध्वलोके-मेरुचूलिकादौ 'अधश्चः' अधोलोके-अधोलौकिकग्रामरूपे 'तिर्यक्' तिर्यग्लोके-अर्धतृतीयद्वीपसमुद्ररूपे तत्राऽपि केचित् समुद्रे 'जले च' नद्यादिसम्बन्धिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिद्धता स्त्रीवादिषु सिद्धिसम्भव उक्तः । सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति? इत्याशझ्याहदस य नपुंसएसुं, वीसं इत्थियासु य । पुरिसेसु ये अहसयं, समएणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अढसयं, समएणेगेण सिज्झई॥५२॥ उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि य जहन्नाए, मज्झे अहुत्तरं सयं ॥५३॥
चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य। __सयं च अदुत्तर तिरियलोए, समएणेगेण उ सिझई धुवं ॥५४॥ व्याख्या-स्पष्टम् ॥ ५१-५२-५३-५४ ।। सम्प्रति तेषामेव प्रतिघाताविप्रतिपादनायाहकहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया?। कहिं बुंदि चइत्ता णं, कत्थ गंतूण सिज्झई १॥५॥ अलोए पडिहया सिद्धा, लोगग्गे य पइडिया । इहं बोंर्दि चइत्ता णं, तत्थ गंतण सिझई ॥१६॥
यवमध्यमिव यवमध्य मध्यमाऽवगाहना तस्थामष्टोत्तरशतम्, यवमध्यत्वं च उत्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसञ्जयस्वेनास्याः स्थूलतयैव भासमानत्वात् ।
उ०म०६४

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798