Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 765
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृचिः । ॥ ३७६ ॥ आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥ ६ ॥ व्याख्या - स्पष्टम् | नवरम् — देशः - त्रिभागादिः, प्रदेशस्तु-निरंशः ॥ ४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आहधम्माम्मे य दोsवे, लोगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखेत्तिए ॥७॥ व्याख्या – स्पष्टम् ॥ ७ ॥ एतानेव कालत आह धम्माधम्मागासा, तिन्नि वि एए अणाइया । अपज्जवसिया चेव, सङ्घद्धं तु वियाहिया ॥ ८ ॥ समए वि संतई पप्प, एवमेव वियाहिया । आएसं पप्प साईए, सपज्जवसिए वि य ॥ ९ ॥ व्याख्या - धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु" 'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' आश्रित्य 'एवमेव ' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेषं प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८- ९॥ सम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा, रूविणो य चउबिहा ॥ १०॥ व्याख्या – स्पष्टम् ॥ १० ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ तयोश्च किं लक्षणम् ? इत्याह एगत्तेण पुहुत्तेण, खंधा य परमाणुणो । व्याख्या- 'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः चस्य भिन्नमत्वात् परमाणषश्च । एतानेव क्षेत्रत आह षटूत्रिंशं जीवाजीव विभक्ति नामकम ध्ययनम् । क्षेत्रतः कालतश्चाऽ रूप्यजीव वक्तव्यता । द्रव्यतो रूप्यजीव वक्तव्यता । ।। ३७६ ।। -

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798