Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 759
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ ३७३ ॥ FOX CXCXXCXCXCXXX अथ अनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् । : अनन्तराध्ययने लेश्या अभिहिताः, तत्र चाऽप्रशस्तलेश्यात्यागतः प्रशस्ता एवाऽधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग् विधातुं शक्यम्, अतो भिक्षुगुणपरिज्ञानार्थमधुनाऽनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनमारभ्यते, तस्य चेदमादिसूत्रम् — सुह मे एगमणा, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ १ ॥ व्याख्या - शृणुत 'मे' कथयत इति शेषः, एकाग्रमनसः 'मार्ग' प्रक्रमान्मुक्तेः 'बुद्धैः' अर्हदादिभिः 'दर्शितम्' उपदिष्टं यम् 'आचरन्' आसेवमानो भिक्षुर्दुःखानामन्तकरो भवेदिति गाथार्थः ॥ १ ॥ प्रतिज्ञातमाह - गिहवासं परिचज्जा, पवज्जामस्सिए मुणी । इमे संगे वियाणिज्जा, जेहि सज्जति माणवा ॥ २॥ तहेव हिंसं अलियं, चोजं अवंभसेवणं । इच्छाकामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवार्ड पंडरुल्लोयं, मणसा वि न पत्थए ॥ ४ ॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥ ५ ॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए ॥ ६ ॥ फासुयम्मि अणाबाहे, इत्थीहिं अणभिहुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ ७ ॥ न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥ ८ ॥ तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवज्जए ॥ ९ ॥ पञ्चत्रिंशं अनगार मार्गगति नामकम ध्ययनम् । अनगारस्य मार्गः । ॥ ३७३ ॥

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798