Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 743
________________ अथ कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्। कर्मणां मूलप्रकृतयः उत्तरप्रकृ. तयश्च। ॥३६५॥ ___ अनन्तराऽध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदाय कर्मप्रकृतिनामकमध्ययनं त्रयस्त्रिंशं समारभ्यते, तस्येदमादिसूत्रम् अट्ठ कम्माई वोच्छामि, आणुपुर्वि जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए॥१॥ व्याख्या-अष्ट कर्माणि वक्ष्यामि, "आणुपुविं" ति आनुपूर्व्या, इयं च पश्चानुपूादिरपि सम्भवत्यत आह'यथाक्रम' क्रमाऽनतिक्रमेण, शेषं स्पष्टमिति सूत्रार्थः॥ १॥ यथाप्रतिज्ञातमाह नाणस्साऽऽवरणिज्जं, दंसणावरणं तहा। वेयणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ नामं कम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अहेव उ समासओ॥३॥ व्याख्या-स्पष्टम् ॥२-३ ॥ मूलप्रकृतीः कर्मणोऽभिधाय उत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं ओभिणिबोहियं । ओहिं नाणं तइयं, मर्णनाणं च केवलं ॥४॥ निदा तहेव पर्यला, निहानिद्दा य पर्यंलपयला या तत्तो य थीण गिद्धी, पंचमा होइ नायबा ॥५॥ चक्खुमचक्खुओहिस्स दसेणे केवले य आवरणे। एवं तु नवविगप्पं, नायचं दसणावरणं॥६॥ वेयणियं पि य दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्स वि ॥७॥ मोहणिज्जं पि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ ॥३६५॥

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798