Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३४७॥
रुद्दोवरोह काले य, महाकाले त्ति आवरे ॥ १॥ अॅसिपत्ते घेणुं "कुंभे, वालुय वेयरणी इय । खैरस्सरे महाघोसे एकत्रिर्श एए पन्नरसाऽऽहिया ॥ २ ॥ तेषु यो भिक्षुर्यतते परिहारपरिज्ञानादिभिः ।। गाथा-गाथाभिधानम् अध्ययनं-षोडशमेषां चरणविधिगाथाषोडशकानि सूत्रकृताऽऽद्यश्रुतस्कन्धाऽध्ययनानि तेषु, उक्तश्च -*"समओ वेयालीयं, उवैसग्गपरिन्न थीपरिन्ना नामकमय। निरयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥ १ ॥ वीरिएं धम्म संमाही, मग समोसरण अहतह ध्ययनम्। | "गंथो । जमतीतं तह गाही, सोलसमं होइ अज्झयणं ॥२॥” तथा 'असंयमे च' सप्तदशभेदे पृथिव्यादिविषये, तत्स
चरणयात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् । यत उक्तम्-"पुढवि-दग-अगणि-मारुय-वणप्फई-बि-ति
विधानम्। चउ-पंणिदि-अंजीवे । 'पेहोपेहे-पमैजण-परिट्ठवण-मणो-वई-कौए ॥ १॥" 'ब्रह्मणि' ब्रह्मचर्ये अष्टादशभेदभिन्ने, उक्तं हि-"ओरोलियं च दिवं, मणवयकाएण करणजोएणं । अणुमोयण-कारावण-करणेणऽद्वारसाऽबंभ ॥ १॥" ज्ञाताध्य| यनेषु उत्क्षिप्तादिषु एकोनविंशतो, यदुक्तम्-उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलेए। 'तुंबे य 'रोहिणी मल्ली,
मायंदी चंदिमा इय ॥ १॥ दावद्दवे उदगनाए, मंडुक्के तेयली इय । नंदिफैले अर्वरकंका, आइन्ने सुसु पुंडरिए ॥२॥" | 'स्थानेषु' आश्रयेषु कारणेष्वित्यर्थः, कस्य ? इत्याह-'असमाधेः' असमाधानस्य, तानि च द्रुतं द्रुतं गमनादीनि | रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ भसिपत्रो धनुः कुम्भः, वालुको वैतरणिरिति । खरस्वरो महाघोषः, एते पञ्चदशाऽऽस्याताः ॥२॥ *"समयो वैतालीयं, उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिीरस्तवश्च कुंशीलानां परिभाषा ॥१॥ वीर्य धर्मः समाधिर्मार्गःXI समवसरणं याथातथ्यं ग्रन्थः । आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥ २॥" | "पृथ्वी-दका-ऽग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुः
॥३४७॥ पञ्चेन्द्रिया-ऽजीवेषु । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वचः-कायैः॥१॥" + “औदारिकं च दिव्यं, मनोवचाकायेन करणयोगेन । अनुमोदन-कारण-करणरष्टादशाऽब्रह्म ॥१॥"T"उरिक्षप्तज्ञातः सङ्घाटोऽण्डैः कूर्मश्च शैक्षकः । तुम्बश्च रोहिणी मल्छी मार्कन्दी चन्द्रिकेति ॥१॥ दीवद्रव उदकज्ञातो मण्डूकः तेतलिश्च । नन्दीफलमपरकका अश्वः सुर्समा पुण्डरीकम् ॥२॥"

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798