Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
प्रमादस्य स्थानानि ।
क्रियते, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते ? इत्याह-सुखैषिणो दुःखविनोदनार्थम् , कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत उच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं 'उद्यच्छति च' उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलाऽनर्थपरम्पराकारणत्वादिति सूत्रार्थः ॥ १०५॥ किमिति रागद्वेषवशत एव सकलाऽनर्थपरम्परोच्यते ? इत्याशङ्कयाह
विरजमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा।
न तस्स सवे वि मणुन्नयं वा, निवत्तयंती अमणुन्नयं वा ॥१०६॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वाद् अद्विषतश्च, 'चः' पुनरर्थे, ततो विरज्यमानस्याऽद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दादिकाः तावन्त इति-यावन्तो लोके प्रतीताः प्रकाराः-खरमधुरादिभेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्येति मनुजस्य सर्वेऽपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवशत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशात् । उच्यते चान्यैरपिपरिवाद-कामुक-शुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः॥१॥ ततो न वीतरागस्य मनोज्ञताममनोज्ञतां वा निर्वतयेयुः, तदभावे च कथं विषयसेवनाऽऽक्रोशदानादिप्रयोजनोत्पत्तिः ? इति सूत्रार्थः ॥ १०६॥ तदेवं रागद्वेषयोरतिदुष्टत्वात् साक्षान्मोहस्य च तदाऽऽयतनत्वात् तद्द्वारेणोद्धरणोपायान् निरूप्योपसंहरन्नाह
एवं ससंकप्पविकप्पणासुं, संजायई समयमुवट्टियस्स।
अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७॥ व्याख्या-'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः सङ्कल्पा:-रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पना:-सकल

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798