Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 738
________________ प्रमादस्य स्थानानि । तेषां न कश्चिद् रागद्वेषवान् भवेत् , न चाऽपि 'भोगाः' शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहाऽपि हेतुत्वेनोपयान्ति, अन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः ? इत्याह-यः तत्प्रद्वेषी च 'परिग्रही च' परिग्रहबुद्धिमान् तेष्वेव रागीत्यर्थः, स तेषु 'मोहात्' मोहनीयाद् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तं भवतीति सूत्रार्थः ॥१०१॥ फिस्वरूपा पुनरसौ विकृतिः यां रागद्वेषवशादुपैति ? इत्याह कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरई रहं च । हासं भयं सोगपुमिस्थिवेयं, नपुंसवेयं विविहे य भावे ॥१०२॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१०३ ॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं च जुगुप्साम् अरति रतिं च हासं भयं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः, तत्र 'पुंवेदं योषिदभिलाषं 'स्त्रीवेद' पुरुषाऽभिष्वङ्गं 'नपुंसकवेदम्' उभयाऽमिलाष, विविधांश्च 'भावान्' हर्षविषादादीन् आपचते 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदान 'अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, कामगुणेषु सक्त अन्यांश्च 'एतत्प्रभवान्' क्रोधादिजनितान् 'विशेषान्' परितापदुर्गतिपातादीम, कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनः मध्यपदलोपी समासः अत्यन्तदीन इत्यर्थः, "हिरिमे" त्ति 'हीमान्' लज्जावान्, कोपाद्यापन्नो हि प्रीतिविनाशादिकमिहैवाऽनुभवन | परत्र च तद्विपाकमतिकटुकं परिभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा "वइस्स" त्ति आर्षत्वात् 'द्वेष्यः'

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798