Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीउत्तरा
एकत्रिंश चरणविधिनामकमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुचिः ।
चरणविधानम्।
॥३४६॥
गामनगराण बहिया, बग्घारियपाणिए हाणं ॥ १३॥" 'व्याघारितपाणिके' प्रलम्बभुजस्येत्यर्थः, इयं च त्रिभिर्दिनैर्याति, अहोरात्रस्यान्ते षष्ठभक्तकरणात् । यदाह-"अहोराइया तहिं पच्छा छ8 करेइ" । एकाशनेन चेयमारभ्यते, तेनैव च निष्ठां याति । "एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए, अणिमिसनयणेगदिही य ॥ १४॥" "साहट्ट दो वि पाए, वग्धारियपाणि ठायइ हाणं" ति, 'ईषत्प्राग्भारगतः' ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वा, 'एकदृष्टिः' एकपुद्गलगतदृष्टिः, 'संहृत्य पादौ' जिनमुद्रया व्यवस्थाप्य इत्यर्थः, सम्यक्करणे चास्याऽवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं वा फलमागमेऽभिहितम् । इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणात् चतूरात्रिंदिवमाना। यदाह-"ऍगराइया चउहिं पच्छा अट्ठमं करेइ" त्ति । विस्तरश्चासां दशाभ्योऽवसेयः । एतासु यो भिक्षुर्यतते यथावत् परिज्ञानोपदेशपालनादिभिः ॥ 'क्रियासु' कर्मबन्धनिबन्धनभूतचेष्टासु अर्थाऽनादिभेदतः त्रयोदशसु, तथा चागमः -"अट्ठाणट्ठा हिंसाऽकम्हा दिट्ठी य मोसऽदिन्ने या। अज्झत्थ माणमित्ते, माया लोभेरियावहिया ॥ १॥" आसां भावार्थः पुनरयम्-तैसथावरभूयहिओ, जो दंडं निसिरई हु कजम्मि । आयपरस्स व अट्ठा, अट्ठादंडं तयं विति ॥ १॥ जो पुण सरडाईयं, थावरकायं व वणलयाईयं । मारेउ छिदिऊण व, छडे एसो अणट्ठाए ॥२॥ अहिमाइ वेरियस्स व, हिंसिंसुं हिंसई व हिंसिहिई। प्रामनगरयोर्बहिस्ताद् व्याधारितपाणिकं स्थानम् ॥ १३॥","अहोरात्रिकी तन्त्र पश्चात् षष्ठं करोति" २ "एवमेव एकरात्रिकी अष्टमभक्तेन स्थानं बहिस्तात् । ईषप्राग्भारगतोऽनिमिषनयनकदृष्टिा ॥१४॥३ "संहृत्य द्वावपि पादौ व्याधारितपाणिः तिष्ठति स्थानमिति" : "एकरात्रिकी चतुर्भिः पश्चात् अष्टमं करोती"ति । ५ "अर्थाऽना हिंसा, अकस्माद् दृष्टिश्च मृषाऽदत्तं च। अध्यात्म मानो मैत्री, माया लोभ ईर्यापथिकी ॥॥" ६ "सस्थावरभूतहितो, यो दण्डं निसृजति खलु कायें। आत्मनः परस्य वाऽर्थ, अर्थदण्डं तकं युवते ॥१॥ यः पुनः सरटा| दिकं, स्थावरकार्य वा वमलतादिकम् । मारयित्वा छित्वा वा, मुश्चति एषोऽनर्थाय ॥२॥ ब्रह्मादेः वैरिणो वाऽहिंसीत् हिनस्ति वा हिसिष्यति ।
॥३४६॥

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798