________________
५८
स्थानास्त्रे ___पूर्वतरसूत्रोक्तास्त्रसस्थानराः पाणिनो दुःखभीरव इति प्राणिनां दुःखस्वरूपं भगवान् वर्णयति
मूलम् अज्जो-त्ति समणे भगवं महावीरे गोयमाई समणे णिग्गंथे-आमंतेत्ता एवं वयासी-किं भया पाणा? समणाउसो! गोयमाई समणा णिरगंथा सम्मणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमसित्ता एवं वयासीणो खलु वयं देवाणुप्पिया ! एयमद्रं जाणासो वा पासामो वा, तं जइ णं देवाणुप्पिया एयमंटू णो गिलायंति परिकहित्तए तं इच्छामो णं देवाणुप्पियाणं अंतिए एयलटुं जाणित्तए। अज्जो ति समणे भगवं महावीरे गोयमाई समणे णिग्गंथे आमंतेत्ता एवं क्याली-दुक्खभया पाणा समणाउसो १ । से णं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमाएणं २ । से गंभंते ! दुक्खे कहं वेइज्जइ ? अप्पमाएणं ३ ॥ सूण ४२ ॥
छाया-आर्याः इति श्रमणो भगवान् महावीरः गौतमादीन् श्रमणान् निग्रन्थान् आमन्त्र्य एवमवादी-किं भयाः प्राणाः ? । श्रमणा आयुष्मन्तः। गौतमा.
ये सूत्रोक्त त्रस और स्थावर जीव दुःखभीरु (दुःख से डरनेवाले) होते हैं अतः मंत्रकार अब प्राणियों के दुःख के स्वरूप का वर्णन करते हैं
(अज्जो-त्ति समणे भगवं महावीरे ) इत्यादि। सूत्रार्थ-हे आर्यो ! इस प्रकारसे गौतमादिक श्रमण निर्ग्रन्थोंको सम्बोधित करके श्रमण भगवान महावीर ने उनसे ऐसा कहा-हे आयुष्मन्त श्रमणो! प्राणियों को भय कहां से होता है ? कहो-तय गौतमादिक
પહેલાના સૂત્રમાં જેનું નિરૂપણ કરવામાં આવ્યું છે તે ત્રસજી અને સ્થાવર જી દુઃખભીરુ (દુખથી ડરનારા) હોય છે. તેથી સૂત્રકાર હવે वाना हुमना २१३५नुं वन 3रे छ “ अज्जो ! त्ति समणे भगवं महावीरे" त्यादि
સૂવાર્થ-“હે આર્યો ! ” આ પ્રમાણે સંબોધન કરીને શ્રમણ ભગવાન મહાવીર ગતમાદિક શ્રમણ નિગ્રંથને આ પ્રમાણે પ્રશ્ન પૂછ–“હે આયુષ્યન્ત श्रभो!! प्राणामाने (वाने ) ये लय उदय छे ?"