Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 250
________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९॥ KEKKAKKARKEKAKKAKKAK पियर ! पाणिणो मुह दुई च जं पावेइरे तं तु नियनियकम्मनिबद्धमेव वियाणियच्वं, अन्नो उ निमित्तमेत्तो अत्थि। ___ सकयं भंजिरे कम्मं, पाणिणो कम्मतिआ । रज्जुपासनिबद्धो हि, उसहो चैवकमए सया ॥५५॥ ताय ! एरिसगुणगणालंकरिओ भत्ता भवओ पुष्णप्पहावेण मए लद्धो, अहं तु गुणविहीणा अरिस, तुमए मणंसि कि पि न आणेयध्वं, पुच्चवुत्तंतो य न सुमरियध्वो, जओ कयाइ पुत्तो कुपुत्तो होज्जा तह वि पिआ कुपिआ न होइ । जेहिं दुज्जणेहिं तुमं वंचिओ ताणं पि सिवं होउ, जइ ते एरिसं काम न कुणंता तइया लोयम्मि एरिसी मम पसिद्धी न हुंती। हे ताय ! सएव अहं अखंडियने हेण तुमए निरिवखणीआ, मम भत्तारम्मि सइ सुदिहि धरिज्जसु. अहुणा सव्वं सोहणं संजायं । मयरज्झओ नरिंदो वएइ-वच्छे ! एयम्मि विसए तए कावि चिंता न कायव्वा, एयाओ विमलापुरीओ आभापुरीए मज्झम्मि जे देसा संति ताणं आहिबच्चेण मए एसो चंदराओ ठविओ अत्थि, सव्वेसिं तेसिं सो राया भविस्सइ, इह संदेहो तुमए न काययो । मम वंसो तए पुत्ति !, सीलवईइ भूसिओ । पुण्णुदएण जामाया, संपत्तो मे गुणंचिओ ॥ ५६ ।। वच्छे ! ते चरियं लोगे, गाहिन्ति कविणो सया । सत्थेसु वि पहावो ते, वित्थारं एस्सइ धुवं ।। ५७ ॥ एवं वोत्तणं सो चंदरायस्स निवासणटुं सव्वंगभोगसुंदरं पासायं समप्पेइ, तम्मि निवसंतो सो चंद. राओ पेमलालच्छीए सह दोगुंदगदेवो विव अणुवमे माणुसए भोगे भुंजतो गर्य पि कालं न वियाणेइ, इह १. भ्राम्यति । २. अस्मि । ३. आधिपत्येन । ४. गुणाञ्चितः । ५. गास्यन्ति । ॥१९८॥ Jan Education inte For Personal & Private Use Only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318