Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंद रायचरिए
चउत्यो
उद्देसो
॥२३॥
लद्धे वि माणुसभवे अपत्तसद्धम्मो महारंभ-महापरिग्गहाइपावकम्मपसत्तो मूढो जीवो निरयगई गच्छेइ, तहिं च अणेगविहाई कट्ठाई सहेइ, दुरंददुक्खाणं नियाणं तु विसय-कसाया एव वियाणियव्वा, तेसु आसत्तो जीवो विवेगवियली किच्चाकिच्चाई न याणेइ, अओ च्चित्र 'सहियं न साहेइ । ममयागणिगा विसयासत्तं जीवं वसीकाऊणं जहिच्छ नच्चावेइ, परवसपडिओ मोहंधो पाणी सव्वविणासकारिणीए भवभमणकारिणीए तीए सरूवं न वियाणेइ, वीसरिअ-निअसरूवो पंचिंदियविसयसुहरओ अवियाणियसुद्धदेवगुरुधम्मसरूवो कुदेव-गुरुधम्माराहणपरो सो सुदेवाइयं उविक्खेइ, पुणो वि तेअय- कम्मणसरीरनावारूढो सोरागदोसेण भवसमुद्दम्मि तह भमेइ जह सिवफलदायगं जिणागमतडं न लहेइ, एवं चिरेण संसारम्मि परिअडंतो जया सुहनिमित्तसंजोगो होज्जा तइया एगंतहियगरं सम्मत्तं लहेइ, कमेण य देसविरई, तया य तस्स वएमु पच्चक्खाणम्मि य तिव्वयमा रुई जायइ, अओ सणियं सणियं पुवनिवद्धाई कम्माई झिजंति, इह दुवालसव्वयाई पालितस्स कासइ पुण्णुदएण सव्वविरइपरिणामो हवेइ । वुत्तं च___ सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावओ होज्जा । चरणोवसम-खयाणं, सागरसंखंतरा हुँति ॥१२३॥
तओ सो चारित्तं घेत्तणं अपमत्तभावेण तं पालितो रेयग-पूरगाइविहाणेण पंचविहपाणाणं सिद्धिं किच्चा कमेण अट्रंग जोगं साहेइ, तारादिढिं पारब्भ नियमपमुहजोगंगाराहणपरो "अमयाणुटाणेण कमेण जीवो 'सुद्धप्प
१. स्वहितम् । २. व्रतेषु । ३ हृदि प्राणो गुदेऽपानः, समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो, व्यानः सर्वशरीरगः ॥ ४. यम-नियमाऽऽ-सन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः-इति-अष्टौ अझानि । ५. अमृतानुष्ठानेन । ६. शुद्धात्मस्वरूपम् ।
॥२३॥
Jain Education in
For Personal Private Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318