Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
सिरिचंद रायचरिए
॥२३६॥
Jain Education International
एआसिं सरणं मज्झ, सया अत्थु पए पए । जम्मंतरम्मि कंखेमि, तासि सेवं अणुत्तमं ॥ १३० ॥
सव्वया एव नमसणीआओ आओ, उक्किट्ठसीलसालिणीणं एआणं उत्तमाणं साहुणीणं इहपरभवदुहदाणी गरिहा कयाइ वि न विहेयव्वा, ताणं निंदाए जणो पावभायणं होड़, तस्स य सुकयतरू सूसइ एवं मंतिपुत्ती वयणाई समायण्णिऊण रायनंदणा मोणं धरिऊणं नियद्वाणं गया । वीयम्मि वासरम्मि तहेव तिलगमंजरी रूपमई मिलिउं समागया, तयाणिं सा गिहंगणम्मि मोत्तियहारं 'गंठेइ, सा तं अणग्धं मुत्ताहारं थालीमज्झम्मि मोत्तणं ते उभे सहीओ पमोयगोट्ठि करिडं विलग्गाओ, ताव मज्झण्हसमओ संजाओ, तम्मि समए भिक्खानिमित्तं एगा साहुणी तीए घरम्मि समागया, तड़या सा मंतिपुत्ती नियं कण्णऊरं पोयमाणा होसी, सा साहुणिं आगयं दणं तं कण्णऊरं थालीमज्झे मोत्आणं अईव हरिसियचित्ता उट्ठाय पक्कन्ना
सुद्धं आहारं साहुणीए दाऊणं घयग्गहणाय हिन्भंतरं गया । तयाणिं साहुणीविदेसिणी सा निवपुत्ती थालिथियं तं कणाभरणं केण वि अलक्खि वेत्तृणं अज्जाए उत्तरिज्जवत्थम्मि बंधेइ । भत्तिभर भरिअमणा अमच्चपुत्ती घयं आणेऊण साहुणीए दिंती अप्पाणं घण्णं मण्णेइ । जं वत्युं एरिसम्मि सुपत्तम्मि विभरि - ज्जइ तं चैव सहलं, जे अण्णाणिणो एरिससाहु - साहूणीणं गुणे उविक्खेइरे ताणं जम्मणं निष्फलमेव त्ति सा वियारे । तओ सा रूवमई दुवारं जाव साहुणिं अणुवच्चिऊण विहियनमुक्कारा पच्छा आगया समाणा सा कण्णाभरणरहियं मोत्तियहारत्थालिं पासंती वएइ - सहि ! एआओ थालितो तुमए मम कण्णभूसणं गहियं १. प्रथ्नाति । २. कर्णपूरम् - कर्णाभूषणम् । ३.
वितीर्यते ।
For Personal & Private Use Only
चउत्थो उद्देसो
॥२३६॥
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318