Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 287
________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२३५॥ सुहसायपुच्छं काऊणं महुरवयणेणं जणे वसीकुणेइरे, उंदराणं सयं हंतूणं बिडालिया पट्टसंठिआ विव उयरभरणाऽसक्का मत्थयं मुंडाविऊण एआओ अज्जाओ जायाओ त्ति, महुरपाणभोअणलालसाए तुव अज्झावणटुं आगच्छेइरे, कुलबालिगाणं एयासिं खणं पि संगो न समुइओ, 'वियाणिऊण को कूवम्मि पडेज्जा' जइ इमीओ चउरो मिलेज्जा तइया नयरं 'उव्वसिय विहेज्जा, जाओ गहीयपत्तझोलिआओ गिहे गिहे परिभमंतीओ जहिच्छ भोयणं लद्धणं उयरं परिफुसंतीओ चिट्ठति, बहिणी ! पुज्जभावेण एरिसीणं अज्जाणं तुं गुरुत्तणेण मण्णसि, पायपंकयाइं च वंदसे तं न सोहणं, जइ एगदिणं पि इमीणं आहारपाणगं न दाहिसि तइया तुमं पि एआओ तज्जिस्संति, अओ एयासिं छाहीए वसणं पावाय सिया, इमाणं इहागमण पि मम न रोएइ, एआओ अज्जाओ कासिं चि आयत्ता न हुंति न य भविस्संति, अओ ताणं संसग्गं निवारेमि, अहं तु ताहिंतो दरओ चिट्ठामि । इत्थं तिलयमंजरीए वयणाओ साहुणीनिंदागब्भियवयणाई सोच्चा रूवमई वएइ-बहिणि ! अवियारिशंकि एरिसं बवेसि ?, निरइआरपंचमहव्वयपालणरयाओ विणिज्जियलोहमोहाओ संवेगसरोवरतडम्मि रायहंससरिसाओ पवित्तासयाओ सएव रमेइरे, महोवयारतल्लिच्छाणं एआसि उवयारं खणं पि विस्सरिउं न चएमि, जइ एयासिं अवगुणे पासामु तइया मम निरए चित्र वासो होज्जा, जं तुं इमाओ निंदेसि, तंतु किल ताणं पावपक्खालणमेव वियाणिव्वं, जाहिं जिणमयतत्तमुहुवएसेण हं भवण्णवाओ उद्धरिआ, ताणं अहोणिसं कल्लाणं होउ, जासिं पहावाओ अहं पसुजीवणं चइत्ता जहत्थियमणुस्सभावं संपत्ता । १. उद्वसितम्-निर्जनम् । २. परिस्पृशन्त्यः । ३. छायायाम् । ॥२३५॥ Jein Education Inter For Personal & Private Use Only V ww. elbimary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318